Declension table of ?paristaraṇīyā

Deva

FeminineSingularDualPlural
Nominativeparistaraṇīyā paristaraṇīye paristaraṇīyāḥ
Vocativeparistaraṇīye paristaraṇīye paristaraṇīyāḥ
Accusativeparistaraṇīyām paristaraṇīye paristaraṇīyāḥ
Instrumentalparistaraṇīyayā paristaraṇīyābhyām paristaraṇīyābhiḥ
Dativeparistaraṇīyāyai paristaraṇīyābhyām paristaraṇīyābhyaḥ
Ablativeparistaraṇīyāyāḥ paristaraṇīyābhyām paristaraṇīyābhyaḥ
Genitiveparistaraṇīyāyāḥ paristaraṇīyayoḥ paristaraṇīyānām
Locativeparistaraṇīyāyām paristaraṇīyayoḥ paristaraṇīyāsu

Adverb -paristaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria