Declension table of ?paristaraṇī

Deva

FeminineSingularDualPlural
Nominativeparistaraṇī paristaraṇyau paristaraṇyaḥ
Vocativeparistaraṇi paristaraṇyau paristaraṇyaḥ
Accusativeparistaraṇīm paristaraṇyau paristaraṇīḥ
Instrumentalparistaraṇyā paristaraṇībhyām paristaraṇībhiḥ
Dativeparistaraṇyai paristaraṇībhyām paristaraṇībhyaḥ
Ablativeparistaraṇyāḥ paristaraṇībhyām paristaraṇībhyaḥ
Genitiveparistaraṇyāḥ paristaraṇyoḥ paristaraṇīnām
Locativeparistaraṇyām paristaraṇyoḥ paristaraṇīṣu

Compound paristaraṇi - paristaraṇī -

Adverb -paristaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria