Declension table of parisruta

Deva

NeuterSingularDualPlural
Nominativeparisrutam parisrute parisrutāni
Vocativeparisruta parisrute parisrutāni
Accusativeparisrutam parisrute parisrutāni
Instrumentalparisrutena parisrutābhyām parisrutaiḥ
Dativeparisrutāya parisrutābhyām parisrutebhyaḥ
Ablativeparisrutāt parisrutābhyām parisrutebhyaḥ
Genitiveparisrutasya parisrutayoḥ parisrutānām
Locativeparisrute parisrutayoḥ parisruteṣu

Compound parisruta -

Adverb -parisrutam -parisrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria