Declension table of ?parisrāvaṇa

Deva

NeuterSingularDualPlural
Nominativeparisrāvaṇam parisrāvaṇe parisrāvaṇāni
Vocativeparisrāvaṇa parisrāvaṇe parisrāvaṇāni
Accusativeparisrāvaṇam parisrāvaṇe parisrāvaṇāni
Instrumentalparisrāvaṇena parisrāvaṇābhyām parisrāvaṇaiḥ
Dativeparisrāvaṇāya parisrāvaṇābhyām parisrāvaṇebhyaḥ
Ablativeparisrāvaṇāt parisrāvaṇābhyām parisrāvaṇebhyaḥ
Genitiveparisrāvaṇasya parisrāvaṇayoḥ parisrāvaṇānām
Locativeparisrāvaṇe parisrāvaṇayoḥ parisrāvaṇeṣu

Compound parisrāvaṇa -

Adverb -parisrāvaṇam -parisrāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria