Declension table of ?parisphurita

Deva

NeuterSingularDualPlural
Nominativeparisphuritam parisphurite parisphuritāni
Vocativeparisphurita parisphurite parisphuritāni
Accusativeparisphuritam parisphurite parisphuritāni
Instrumentalparisphuritena parisphuritābhyām parisphuritaiḥ
Dativeparisphuritāya parisphuritābhyām parisphuritebhyaḥ
Ablativeparisphuritāt parisphuritābhyām parisphuritebhyaḥ
Genitiveparisphuritasya parisphuritayoḥ parisphuritānām
Locativeparisphurite parisphuritayoḥ parisphuriteṣu

Compound parisphurita -

Adverb -parisphuritam -parisphuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria