Declension table of ?parisphurita

Deva

MasculineSingularDualPlural
Nominativeparisphuritaḥ parisphuritau parisphuritāḥ
Vocativeparisphurita parisphuritau parisphuritāḥ
Accusativeparisphuritam parisphuritau parisphuritān
Instrumentalparisphuritena parisphuritābhyām parisphuritaiḥ parisphuritebhiḥ
Dativeparisphuritāya parisphuritābhyām parisphuritebhyaḥ
Ablativeparisphuritāt parisphuritābhyām parisphuritebhyaḥ
Genitiveparisphuritasya parisphuritayoḥ parisphuritānām
Locativeparisphurite parisphuritayoḥ parisphuriteṣu

Compound parisphurita -

Adverb -parisphuritam -parisphuritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria