Declension table of ?parispṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeparispṛṣṭam parispṛṣṭe parispṛṣṭāni
Vocativeparispṛṣṭa parispṛṣṭe parispṛṣṭāni
Accusativeparispṛṣṭam parispṛṣṭe parispṛṣṭāni
Instrumentalparispṛṣṭena parispṛṣṭābhyām parispṛṣṭaiḥ
Dativeparispṛṣṭāya parispṛṣṭābhyām parispṛṣṭebhyaḥ
Ablativeparispṛṣṭāt parispṛṣṭābhyām parispṛṣṭebhyaḥ
Genitiveparispṛṣṭasya parispṛṣṭayoḥ parispṛṣṭānām
Locativeparispṛṣṭe parispṛṣṭayoḥ parispṛṣṭeṣu

Compound parispṛṣṭa -

Adverb -parispṛṣṭam -parispṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria