Declension table of ?parisarpiṇī

Deva

FeminineSingularDualPlural
Nominativeparisarpiṇī parisarpiṇyau parisarpiṇyaḥ
Vocativeparisarpiṇi parisarpiṇyau parisarpiṇyaḥ
Accusativeparisarpiṇīm parisarpiṇyau parisarpiṇīḥ
Instrumentalparisarpiṇyā parisarpiṇībhyām parisarpiṇībhiḥ
Dativeparisarpiṇyai parisarpiṇībhyām parisarpiṇībhyaḥ
Ablativeparisarpiṇyāḥ parisarpiṇībhyām parisarpiṇībhyaḥ
Genitiveparisarpiṇyāḥ parisarpiṇyoḥ parisarpiṇīnām
Locativeparisarpiṇyām parisarpiṇyoḥ parisarpiṇīṣu

Compound parisarpiṇi - parisarpiṇī -

Adverb -parisarpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria