Declension table of ?parisarpaṇa

Deva

NeuterSingularDualPlural
Nominativeparisarpaṇam parisarpaṇe parisarpaṇāni
Vocativeparisarpaṇa parisarpaṇe parisarpaṇāni
Accusativeparisarpaṇam parisarpaṇe parisarpaṇāni
Instrumentalparisarpaṇena parisarpaṇābhyām parisarpaṇaiḥ
Dativeparisarpaṇāya parisarpaṇābhyām parisarpaṇebhyaḥ
Ablativeparisarpaṇāt parisarpaṇābhyām parisarpaṇebhyaḥ
Genitiveparisarpaṇasya parisarpaṇayoḥ parisarpaṇānām
Locativeparisarpaṇe parisarpaṇayoḥ parisarpaṇeṣu

Compound parisarpaṇa -

Adverb -parisarpaṇam -parisarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria