Declension table of ?parisaraviṣaya

Deva

MasculineSingularDualPlural
Nominativeparisaraviṣayaḥ parisaraviṣayau parisaraviṣayāḥ
Vocativeparisaraviṣaya parisaraviṣayau parisaraviṣayāḥ
Accusativeparisaraviṣayam parisaraviṣayau parisaraviṣayān
Instrumentalparisaraviṣayeṇa parisaraviṣayābhyām parisaraviṣayaiḥ parisaraviṣayebhiḥ
Dativeparisaraviṣayāya parisaraviṣayābhyām parisaraviṣayebhyaḥ
Ablativeparisaraviṣayāt parisaraviṣayābhyām parisaraviṣayebhyaḥ
Genitiveparisaraviṣayasya parisaraviṣayayoḥ parisaraviṣayāṇām
Locativeparisaraviṣaye parisaraviṣayayoḥ parisaraviṣayeṣu

Compound parisaraviṣaya -

Adverb -parisaraviṣayam -parisaraviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria