Declension table of ?parisaraṇaśīlā

Deva

FeminineSingularDualPlural
Nominativeparisaraṇaśīlā parisaraṇaśīle parisaraṇaśīlāḥ
Vocativeparisaraṇaśīle parisaraṇaśīle parisaraṇaśīlāḥ
Accusativeparisaraṇaśīlām parisaraṇaśīle parisaraṇaśīlāḥ
Instrumentalparisaraṇaśīlayā parisaraṇaśīlābhyām parisaraṇaśīlābhiḥ
Dativeparisaraṇaśīlāyai parisaraṇaśīlābhyām parisaraṇaśīlābhyaḥ
Ablativeparisaraṇaśīlāyāḥ parisaraṇaśīlābhyām parisaraṇaśīlābhyaḥ
Genitiveparisaraṇaśīlāyāḥ parisaraṇaśīlayoḥ parisaraṇaśīlānām
Locativeparisaraṇaśīlāyām parisaraṇaśīlayoḥ parisaraṇaśīlāsu

Adverb -parisaraṇaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria