Declension table of ?parisaraṇaśīla

Deva

NeuterSingularDualPlural
Nominativeparisaraṇaśīlam parisaraṇaśīle parisaraṇaśīlāni
Vocativeparisaraṇaśīla parisaraṇaśīle parisaraṇaśīlāni
Accusativeparisaraṇaśīlam parisaraṇaśīle parisaraṇaśīlāni
Instrumentalparisaraṇaśīlena parisaraṇaśīlābhyām parisaraṇaśīlaiḥ
Dativeparisaraṇaśīlāya parisaraṇaśīlābhyām parisaraṇaśīlebhyaḥ
Ablativeparisaraṇaśīlāt parisaraṇaśīlābhyām parisaraṇaśīlebhyaḥ
Genitiveparisaraṇaśīlasya parisaraṇaśīlayoḥ parisaraṇaśīlānām
Locativeparisaraṇaśīle parisaraṇaśīlayoḥ parisaraṇaśīleṣu

Compound parisaraṇaśīla -

Adverb -parisaraṇaśīlam -parisaraṇaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria