Declension table of ?parisaraṇaśīla

Deva

MasculineSingularDualPlural
Nominativeparisaraṇaśīlaḥ parisaraṇaśīlau parisaraṇaśīlāḥ
Vocativeparisaraṇaśīla parisaraṇaśīlau parisaraṇaśīlāḥ
Accusativeparisaraṇaśīlam parisaraṇaśīlau parisaraṇaśīlān
Instrumentalparisaraṇaśīlena parisaraṇaśīlābhyām parisaraṇaśīlaiḥ parisaraṇaśīlebhiḥ
Dativeparisaraṇaśīlāya parisaraṇaśīlābhyām parisaraṇaśīlebhyaḥ
Ablativeparisaraṇaśīlāt parisaraṇaśīlābhyām parisaraṇaśīlebhyaḥ
Genitiveparisaraṇaśīlasya parisaraṇaśīlayoḥ parisaraṇaśīlānām
Locativeparisaraṇaśīle parisaraṇaśīlayoḥ parisaraṇaśīleṣu

Compound parisaraṇaśīla -

Adverb -parisaraṇaśīlam -parisaraṇaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria