Declension table of ?parisaraṇa

Deva

NeuterSingularDualPlural
Nominativeparisaraṇam parisaraṇe parisaraṇāni
Vocativeparisaraṇa parisaraṇe parisaraṇāni
Accusativeparisaraṇam parisaraṇe parisaraṇāni
Instrumentalparisaraṇena parisaraṇābhyām parisaraṇaiḥ
Dativeparisaraṇāya parisaraṇābhyām parisaraṇebhyaḥ
Ablativeparisaraṇāt parisaraṇābhyām parisaraṇebhyaḥ
Genitiveparisaraṇasya parisaraṇayoḥ parisaraṇānām
Locativeparisaraṇe parisaraṇayoḥ parisaraṇeṣu

Compound parisaraṇa -

Adverb -parisaraṇam -parisaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria