Declension table of ?parisamūhana

Deva

NeuterSingularDualPlural
Nominativeparisamūhanam parisamūhane parisamūhanāni
Vocativeparisamūhana parisamūhane parisamūhanāni
Accusativeparisamūhanam parisamūhane parisamūhanāni
Instrumentalparisamūhanena parisamūhanābhyām parisamūhanaiḥ
Dativeparisamūhanāya parisamūhanābhyām parisamūhanebhyaḥ
Ablativeparisamūhanāt parisamūhanābhyām parisamūhanebhyaḥ
Genitiveparisamūhanasya parisamūhanayoḥ parisamūhanānām
Locativeparisamūhane parisamūhanayoḥ parisamūhaneṣu

Compound parisamūhana -

Adverb -parisamūhanam -parisamūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria