Declension table of ?parisamanta

Deva

MasculineSingularDualPlural
Nominativeparisamantaḥ parisamantau parisamantāḥ
Vocativeparisamanta parisamantau parisamantāḥ
Accusativeparisamantam parisamantau parisamantān
Instrumentalparisamantena parisamantābhyām parisamantaiḥ parisamantebhiḥ
Dativeparisamantāya parisamantābhyām parisamantebhyaḥ
Ablativeparisamantāt parisamantābhyām parisamantebhyaḥ
Genitiveparisamantasya parisamantayoḥ parisamantānām
Locativeparisamante parisamantayoḥ parisamanteṣu

Compound parisamanta -

Adverb -parisamantam -parisamantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria