Declension table of ?parisamāpti

Deva

FeminineSingularDualPlural
Nominativeparisamāptiḥ parisamāptī parisamāptayaḥ
Vocativeparisamāpte parisamāptī parisamāptayaḥ
Accusativeparisamāptim parisamāptī parisamāptīḥ
Instrumentalparisamāptyā parisamāptibhyām parisamāptibhiḥ
Dativeparisamāptyai parisamāptaye parisamāptibhyām parisamāptibhyaḥ
Ablativeparisamāptyāḥ parisamāpteḥ parisamāptibhyām parisamāptibhyaḥ
Genitiveparisamāptyāḥ parisamāpteḥ parisamāptyoḥ parisamāptīnām
Locativeparisamāptyām parisamāptau parisamāptyoḥ parisamāptiṣu

Compound parisamāpti -

Adverb -parisamāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria