Declension table of ?parisamāptā

Deva

FeminineSingularDualPlural
Nominativeparisamāptā parisamāpte parisamāptāḥ
Vocativeparisamāpte parisamāpte parisamāptāḥ
Accusativeparisamāptām parisamāpte parisamāptāḥ
Instrumentalparisamāptayā parisamāptābhyām parisamāptābhiḥ
Dativeparisamāptāyai parisamāptābhyām parisamāptābhyaḥ
Ablativeparisamāptāyāḥ parisamāptābhyām parisamāptābhyaḥ
Genitiveparisamāptāyāḥ parisamāptayoḥ parisamāptānām
Locativeparisamāptāyām parisamāptayoḥ parisamāptāsu

Adverb -parisamāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria