Declension table of ?parisamāpayitavya

Deva

NeuterSingularDualPlural
Nominativeparisamāpayitavyam parisamāpayitavye parisamāpayitavyāni
Vocativeparisamāpayitavya parisamāpayitavye parisamāpayitavyāni
Accusativeparisamāpayitavyam parisamāpayitavye parisamāpayitavyāni
Instrumentalparisamāpayitavyena parisamāpayitavyābhyām parisamāpayitavyaiḥ
Dativeparisamāpayitavyāya parisamāpayitavyābhyām parisamāpayitavyebhyaḥ
Ablativeparisamāpayitavyāt parisamāpayitavyābhyām parisamāpayitavyebhyaḥ
Genitiveparisamāpayitavyasya parisamāpayitavyayoḥ parisamāpayitavyānām
Locativeparisamāpayitavye parisamāpayitavyayoḥ parisamāpayitavyeṣu

Compound parisamāpayitavya -

Adverb -parisamāpayitavyam -parisamāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria