Declension table of ?parisamāpanīya

Deva

NeuterSingularDualPlural
Nominativeparisamāpanīyam parisamāpanīye parisamāpanīyāni
Vocativeparisamāpanīya parisamāpanīye parisamāpanīyāni
Accusativeparisamāpanīyam parisamāpanīye parisamāpanīyāni
Instrumentalparisamāpanīyena parisamāpanīyābhyām parisamāpanīyaiḥ
Dativeparisamāpanīyāya parisamāpanīyābhyām parisamāpanīyebhyaḥ
Ablativeparisamāpanīyāt parisamāpanīyābhyām parisamāpanīyebhyaḥ
Genitiveparisamāpanīyasya parisamāpanīyayoḥ parisamāpanīyānām
Locativeparisamāpanīye parisamāpanīyayoḥ parisamāpanīyeṣu

Compound parisamāpanīya -

Adverb -parisamāpanīyam -parisamāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria