Declension table of ?parisamāpana

Deva

NeuterSingularDualPlural
Nominativeparisamāpanam parisamāpane parisamāpanāni
Vocativeparisamāpana parisamāpane parisamāpanāni
Accusativeparisamāpanam parisamāpane parisamāpanāni
Instrumentalparisamāpanena parisamāpanābhyām parisamāpanaiḥ
Dativeparisamāpanāya parisamāpanābhyām parisamāpanebhyaḥ
Ablativeparisamāpanāt parisamāpanābhyām parisamāpanebhyaḥ
Genitiveparisamāpanasya parisamāpanayoḥ parisamāpanānām
Locativeparisamāpane parisamāpanayoḥ parisamāpaneṣu

Compound parisamāpana -

Adverb -parisamāpanam -parisamāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria