Declension table of ?parisāntvita

Deva

MasculineSingularDualPlural
Nominativeparisāntvitaḥ parisāntvitau parisāntvitāḥ
Vocativeparisāntvita parisāntvitau parisāntvitāḥ
Accusativeparisāntvitam parisāntvitau parisāntvitān
Instrumentalparisāntvitena parisāntvitābhyām parisāntvitaiḥ parisāntvitebhiḥ
Dativeparisāntvitāya parisāntvitābhyām parisāntvitebhyaḥ
Ablativeparisāntvitāt parisāntvitābhyām parisāntvitebhyaḥ
Genitiveparisāntvitasya parisāntvitayoḥ parisāntvitānām
Locativeparisāntvite parisāntvitayoḥ parisāntviteṣu

Compound parisāntvita -

Adverb -parisāntvitam -parisāntvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria