Declension table of ?parisāntvana

Deva

NeuterSingularDualPlural
Nominativeparisāntvanam parisāntvane parisāntvanāni
Vocativeparisāntvana parisāntvane parisāntvanāni
Accusativeparisāntvanam parisāntvane parisāntvanāni
Instrumentalparisāntvanena parisāntvanābhyām parisāntvanaiḥ
Dativeparisāntvanāya parisāntvanābhyām parisāntvanebhyaḥ
Ablativeparisāntvanāt parisāntvanābhyām parisāntvanebhyaḥ
Genitiveparisāntvanasya parisāntvanayoḥ parisāntvanānām
Locativeparisāntvane parisāntvanayoḥ parisāntvaneṣu

Compound parisāntvana -

Adverb -parisāntvanam -parisāntvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria