Declension table of ?parisādhana

Deva

NeuterSingularDualPlural
Nominativeparisādhanam parisādhane parisādhanāni
Vocativeparisādhana parisādhane parisādhanāni
Accusativeparisādhanam parisādhane parisādhanāni
Instrumentalparisādhanena parisādhanābhyām parisādhanaiḥ
Dativeparisādhanāya parisādhanābhyām parisādhanebhyaḥ
Ablativeparisādhanāt parisādhanābhyām parisādhanebhyaḥ
Genitiveparisādhanasya parisādhanayoḥ parisādhanānām
Locativeparisādhane parisādhanayoḥ parisādhaneṣu

Compound parisādhana -

Adverb -parisādhanam -parisādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria