Declension table of ?parisaṃśuddhā

Deva

FeminineSingularDualPlural
Nominativeparisaṃśuddhā parisaṃśuddhe parisaṃśuddhāḥ
Vocativeparisaṃśuddhe parisaṃśuddhe parisaṃśuddhāḥ
Accusativeparisaṃśuddhām parisaṃśuddhe parisaṃśuddhāḥ
Instrumentalparisaṃśuddhayā parisaṃśuddhābhyām parisaṃśuddhābhiḥ
Dativeparisaṃśuddhāyai parisaṃśuddhābhyām parisaṃśuddhābhyaḥ
Ablativeparisaṃśuddhāyāḥ parisaṃśuddhābhyām parisaṃśuddhābhyaḥ
Genitiveparisaṃśuddhāyāḥ parisaṃśuddhayoḥ parisaṃśuddhānām
Locativeparisaṃśuddhāyām parisaṃśuddhayoḥ parisaṃśuddhāsu

Adverb -parisaṃśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria