Declension table of ?parisaṃvatsarā

Deva

FeminineSingularDualPlural
Nominativeparisaṃvatsarā parisaṃvatsare parisaṃvatsarāḥ
Vocativeparisaṃvatsare parisaṃvatsare parisaṃvatsarāḥ
Accusativeparisaṃvatsarām parisaṃvatsare parisaṃvatsarāḥ
Instrumentalparisaṃvatsarayā parisaṃvatsarābhyām parisaṃvatsarābhiḥ
Dativeparisaṃvatsarāyai parisaṃvatsarābhyām parisaṃvatsarābhyaḥ
Ablativeparisaṃvatsarāyāḥ parisaṃvatsarābhyām parisaṃvatsarābhyaḥ
Genitiveparisaṃvatsarāyāḥ parisaṃvatsarayoḥ parisaṃvatsarāṇām
Locativeparisaṃvatsarāyām parisaṃvatsarayoḥ parisaṃvatsarāsu

Adverb -parisaṃvatsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria