Declension table of ?parisaṃvatsara

Deva

NeuterSingularDualPlural
Nominativeparisaṃvatsaram parisaṃvatsare parisaṃvatsarāṇi
Vocativeparisaṃvatsara parisaṃvatsare parisaṃvatsarāṇi
Accusativeparisaṃvatsaram parisaṃvatsare parisaṃvatsarāṇi
Instrumentalparisaṃvatsareṇa parisaṃvatsarābhyām parisaṃvatsaraiḥ
Dativeparisaṃvatsarāya parisaṃvatsarābhyām parisaṃvatsarebhyaḥ
Ablativeparisaṃvatsarāt parisaṃvatsarābhyām parisaṃvatsarebhyaḥ
Genitiveparisaṃvatsarasya parisaṃvatsarayoḥ parisaṃvatsarāṇām
Locativeparisaṃvatsare parisaṃvatsarayoḥ parisaṃvatsareṣu

Compound parisaṃvatsara -

Adverb -parisaṃvatsaram -parisaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria