Declension table of ?parisaṃvatsara

Deva

MasculineSingularDualPlural
Nominativeparisaṃvatsaraḥ parisaṃvatsarau parisaṃvatsarāḥ
Vocativeparisaṃvatsara parisaṃvatsarau parisaṃvatsarāḥ
Accusativeparisaṃvatsaram parisaṃvatsarau parisaṃvatsarān
Instrumentalparisaṃvatsareṇa parisaṃvatsarābhyām parisaṃvatsaraiḥ parisaṃvatsarebhiḥ
Dativeparisaṃvatsarāya parisaṃvatsarābhyām parisaṃvatsarebhyaḥ
Ablativeparisaṃvatsarāt parisaṃvatsarābhyām parisaṃvatsarebhyaḥ
Genitiveparisaṃvatsarasya parisaṃvatsarayoḥ parisaṃvatsarāṇām
Locativeparisaṃvatsare parisaṃvatsarayoḥ parisaṃvatsareṣu

Compound parisaṃvatsara -

Adverb -parisaṃvatsaram -parisaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria