Declension table of ?parisantāna

Deva

MasculineSingularDualPlural
Nominativeparisantānaḥ parisantānau parisantānāḥ
Vocativeparisantāna parisantānau parisantānāḥ
Accusativeparisantānam parisantānau parisantānān
Instrumentalparisantānena parisantānābhyām parisantānaiḥ parisantānebhiḥ
Dativeparisantānāya parisantānābhyām parisantānebhyaḥ
Ablativeparisantānāt parisantānābhyām parisantānebhyaḥ
Genitiveparisantānasya parisantānayoḥ parisantānānām
Locativeparisantāne parisantānayoḥ parisantāneṣu

Compound parisantāna -

Adverb -parisantānam -parisantānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria