Declension table of ?parisaṃsthita

Deva

MasculineSingularDualPlural
Nominativeparisaṃsthitaḥ parisaṃsthitau parisaṃsthitāḥ
Vocativeparisaṃsthita parisaṃsthitau parisaṃsthitāḥ
Accusativeparisaṃsthitam parisaṃsthitau parisaṃsthitān
Instrumentalparisaṃsthitena parisaṃsthitābhyām parisaṃsthitaiḥ parisaṃsthitebhiḥ
Dativeparisaṃsthitāya parisaṃsthitābhyām parisaṃsthitebhyaḥ
Ablativeparisaṃsthitāt parisaṃsthitābhyām parisaṃsthitebhyaḥ
Genitiveparisaṃsthitasya parisaṃsthitayoḥ parisaṃsthitānām
Locativeparisaṃsthite parisaṃsthitayoḥ parisaṃsthiteṣu

Compound parisaṃsthita -

Adverb -parisaṃsthitam -parisaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria