Declension table of ?parisaṃsṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeparisaṃsṛṣṭā parisaṃsṛṣṭe parisaṃsṛṣṭāḥ
Vocativeparisaṃsṛṣṭe parisaṃsṛṣṭe parisaṃsṛṣṭāḥ
Accusativeparisaṃsṛṣṭām parisaṃsṛṣṭe parisaṃsṛṣṭāḥ
Instrumentalparisaṃsṛṣṭayā parisaṃsṛṣṭābhyām parisaṃsṛṣṭābhiḥ
Dativeparisaṃsṛṣṭāyai parisaṃsṛṣṭābhyām parisaṃsṛṣṭābhyaḥ
Ablativeparisaṃsṛṣṭāyāḥ parisaṃsṛṣṭābhyām parisaṃsṛṣṭābhyaḥ
Genitiveparisaṃsṛṣṭāyāḥ parisaṃsṛṣṭayoḥ parisaṃsṛṣṭānām
Locativeparisaṃsṛṣṭāyām parisaṃsṛṣṭayoḥ parisaṃsṛṣṭāsu

Adverb -parisaṃsṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria