Declension table of ?parisaṃsṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeparisaṃsṛṣṭaḥ parisaṃsṛṣṭau parisaṃsṛṣṭāḥ
Vocativeparisaṃsṛṣṭa parisaṃsṛṣṭau parisaṃsṛṣṭāḥ
Accusativeparisaṃsṛṣṭam parisaṃsṛṣṭau parisaṃsṛṣṭān
Instrumentalparisaṃsṛṣṭena parisaṃsṛṣṭābhyām parisaṃsṛṣṭaiḥ parisaṃsṛṣṭebhiḥ
Dativeparisaṃsṛṣṭāya parisaṃsṛṣṭābhyām parisaṃsṛṣṭebhyaḥ
Ablativeparisaṃsṛṣṭāt parisaṃsṛṣṭābhyām parisaṃsṛṣṭebhyaḥ
Genitiveparisaṃsṛṣṭasya parisaṃsṛṣṭayoḥ parisaṃsṛṣṭānām
Locativeparisaṃsṛṣṭe parisaṃsṛṣṭayoḥ parisaṃsṛṣṭeṣu

Compound parisaṃsṛṣṭa -

Adverb -parisaṃsṛṣṭam -parisaṃsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria