Declension table of ?parisaṅkhyātā

Deva

FeminineSingularDualPlural
Nominativeparisaṅkhyātā parisaṅkhyāte parisaṅkhyātāḥ
Vocativeparisaṅkhyāte parisaṅkhyāte parisaṅkhyātāḥ
Accusativeparisaṅkhyātām parisaṅkhyāte parisaṅkhyātāḥ
Instrumentalparisaṅkhyātayā parisaṅkhyātābhyām parisaṅkhyātābhiḥ
Dativeparisaṅkhyātāyai parisaṅkhyātābhyām parisaṅkhyātābhyaḥ
Ablativeparisaṅkhyātāyāḥ parisaṅkhyātābhyām parisaṅkhyātābhyaḥ
Genitiveparisaṅkhyātāyāḥ parisaṅkhyātayoḥ parisaṅkhyātānām
Locativeparisaṅkhyātāyām parisaṅkhyātayoḥ parisaṅkhyātāsu

Adverb -parisaṅkhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria