Declension table of parisaṅkhyāta

Deva

MasculineSingularDualPlural
Nominativeparisaṅkhyātaḥ parisaṅkhyātau parisaṅkhyātāḥ
Vocativeparisaṅkhyāta parisaṅkhyātau parisaṅkhyātāḥ
Accusativeparisaṅkhyātam parisaṅkhyātau parisaṅkhyātān
Instrumentalparisaṅkhyātena parisaṅkhyātābhyām parisaṅkhyātaiḥ parisaṅkhyātebhiḥ
Dativeparisaṅkhyātāya parisaṅkhyātābhyām parisaṅkhyātebhyaḥ
Ablativeparisaṅkhyātāt parisaṅkhyātābhyām parisaṅkhyātebhyaḥ
Genitiveparisaṅkhyātasya parisaṅkhyātayoḥ parisaṅkhyātānām
Locativeparisaṅkhyāte parisaṅkhyātayoḥ parisaṅkhyāteṣu

Compound parisaṅkhyāta -

Adverb -parisaṅkhyātam -parisaṅkhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria