Declension table of ?parisaṅkhyā

Deva

FeminineSingularDualPlural
Nominativeparisaṅkhyā parisaṅkhye parisaṅkhyāḥ
Vocativeparisaṅkhye parisaṅkhye parisaṅkhyāḥ
Accusativeparisaṅkhyām parisaṅkhye parisaṅkhyāḥ
Instrumentalparisaṅkhyayā parisaṅkhyābhyām parisaṅkhyābhiḥ
Dativeparisaṅkhyāyai parisaṅkhyābhyām parisaṅkhyābhyaḥ
Ablativeparisaṅkhyāyāḥ parisaṅkhyābhyām parisaṅkhyābhyaḥ
Genitiveparisaṅkhyāyāḥ parisaṅkhyayoḥ parisaṅkhyānām
Locativeparisaṅkhyāyām parisaṅkhyayoḥ parisaṅkhyāsu

Adverb -parisaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria