Declension table of ?parisaṃhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeparisaṃhṛṣṭā parisaṃhṛṣṭe parisaṃhṛṣṭāḥ
Vocativeparisaṃhṛṣṭe parisaṃhṛṣṭe parisaṃhṛṣṭāḥ
Accusativeparisaṃhṛṣṭām parisaṃhṛṣṭe parisaṃhṛṣṭāḥ
Instrumentalparisaṃhṛṣṭayā parisaṃhṛṣṭābhyām parisaṃhṛṣṭābhiḥ
Dativeparisaṃhṛṣṭāyai parisaṃhṛṣṭābhyām parisaṃhṛṣṭābhyaḥ
Ablativeparisaṃhṛṣṭāyāḥ parisaṃhṛṣṭābhyām parisaṃhṛṣṭābhyaḥ
Genitiveparisaṃhṛṣṭāyāḥ parisaṃhṛṣṭayoḥ parisaṃhṛṣṭānām
Locativeparisaṃhṛṣṭāyām parisaṃhṛṣṭayoḥ parisaṃhṛṣṭāsu

Adverb -parisaṃhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria