Declension table of ?parisṛta

Deva

MasculineSingularDualPlural
Nominativeparisṛtaḥ parisṛtau parisṛtāḥ
Vocativeparisṛta parisṛtau parisṛtāḥ
Accusativeparisṛtam parisṛtau parisṛtān
Instrumentalparisṛtena parisṛtābhyām parisṛtaiḥ parisṛtebhiḥ
Dativeparisṛtāya parisṛtābhyām parisṛtebhyaḥ
Ablativeparisṛtāt parisṛtābhyām parisṛtebhyaḥ
Genitiveparisṛtasya parisṛtayoḥ parisṛtānām
Locativeparisṛte parisṛtayoḥ parisṛteṣu

Compound parisṛta -

Adverb -parisṛtam -parisṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria