Declension table of ?parisṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeparisṛṣṭā parisṛṣṭe parisṛṣṭāḥ
Vocativeparisṛṣṭe parisṛṣṭe parisṛṣṭāḥ
Accusativeparisṛṣṭām parisṛṣṭe parisṛṣṭāḥ
Instrumentalparisṛṣṭayā parisṛṣṭābhyām parisṛṣṭābhiḥ
Dativeparisṛṣṭāyai parisṛṣṭābhyām parisṛṣṭābhyaḥ
Ablativeparisṛṣṭāyāḥ parisṛṣṭābhyām parisṛṣṭābhyaḥ
Genitiveparisṛṣṭāyāḥ parisṛṣṭayoḥ parisṛṣṭānām
Locativeparisṛṣṭāyām parisṛṣṭayoḥ parisṛṣṭāsu

Adverb -parisṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria