Declension table of ?parisṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeparisṛṣṭam parisṛṣṭe parisṛṣṭāni
Vocativeparisṛṣṭa parisṛṣṭe parisṛṣṭāni
Accusativeparisṛṣṭam parisṛṣṭe parisṛṣṭāni
Instrumentalparisṛṣṭena parisṛṣṭābhyām parisṛṣṭaiḥ
Dativeparisṛṣṭāya parisṛṣṭābhyām parisṛṣṭebhyaḥ
Ablativeparisṛṣṭāt parisṛṣṭābhyām parisṛṣṭebhyaḥ
Genitiveparisṛṣṭasya parisṛṣṭayoḥ parisṛṣṭānām
Locativeparisṛṣṭe parisṛṣṭayoḥ parisṛṣṭeṣu

Compound parisṛṣṭa -

Adverb -parisṛṣṭam -parisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria