Declension table of ?parisṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeparisṛṣṭaḥ parisṛṣṭau parisṛṣṭāḥ
Vocativeparisṛṣṭa parisṛṣṭau parisṛṣṭāḥ
Accusativeparisṛṣṭam parisṛṣṭau parisṛṣṭān
Instrumentalparisṛṣṭena parisṛṣṭābhyām parisṛṣṭaiḥ parisṛṣṭebhiḥ
Dativeparisṛṣṭāya parisṛṣṭābhyām parisṛṣṭebhyaḥ
Ablativeparisṛṣṭāt parisṛṣṭābhyām parisṛṣṭebhyaḥ
Genitiveparisṛṣṭasya parisṛṣṭayoḥ parisṛṣṭānām
Locativeparisṛṣṭe parisṛṣṭayoḥ parisṛṣṭeṣu

Compound parisṛṣṭa -

Adverb -parisṛṣṭam -parisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria