Declension table of ?pariruddha

Deva

NeuterSingularDualPlural
Nominativepariruddham pariruddhe pariruddhāni
Vocativepariruddha pariruddhe pariruddhāni
Accusativepariruddham pariruddhe pariruddhāni
Instrumentalpariruddhena pariruddhābhyām pariruddhaiḥ
Dativepariruddhāya pariruddhābhyām pariruddhebhyaḥ
Ablativepariruddhāt pariruddhābhyām pariruddhebhyaḥ
Genitivepariruddhasya pariruddhayoḥ pariruddhānām
Locativepariruddhe pariruddhayoḥ pariruddheṣu

Compound pariruddha -

Adverb -pariruddham -pariruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria