Declension table of ?pariruddha

Deva

MasculineSingularDualPlural
Nominativepariruddhaḥ pariruddhau pariruddhāḥ
Vocativepariruddha pariruddhau pariruddhāḥ
Accusativepariruddham pariruddhau pariruddhān
Instrumentalpariruddhena pariruddhābhyām pariruddhaiḥ pariruddhebhiḥ
Dativepariruddhāya pariruddhābhyām pariruddhebhyaḥ
Ablativepariruddhāt pariruddhābhyām pariruddhebhyaḥ
Genitivepariruddhasya pariruddhayoḥ pariruddhānām
Locativepariruddhe pariruddhayoḥ pariruddheṣu

Compound pariruddha -

Adverb -pariruddham -pariruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria