Declension table of ?parirodha

Deva

MasculineSingularDualPlural
Nominativeparirodhaḥ parirodhau parirodhāḥ
Vocativeparirodha parirodhau parirodhāḥ
Accusativeparirodham parirodhau parirodhān
Instrumentalparirodhena parirodhābhyām parirodhaiḥ parirodhebhiḥ
Dativeparirodhāya parirodhābhyām parirodhebhyaḥ
Ablativeparirodhāt parirodhābhyām parirodhebhyaḥ
Genitiveparirodhasya parirodhayoḥ parirodhānām
Locativeparirodhe parirodhayoḥ parirodheṣu

Compound parirodha -

Adverb -parirodham -parirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria