Declension table of ?parirakṣya

Deva

NeuterSingularDualPlural
Nominativeparirakṣyam parirakṣye parirakṣyāṇi
Vocativeparirakṣya parirakṣye parirakṣyāṇi
Accusativeparirakṣyam parirakṣye parirakṣyāṇi
Instrumentalparirakṣyeṇa parirakṣyābhyām parirakṣyaiḥ
Dativeparirakṣyāya parirakṣyābhyām parirakṣyebhyaḥ
Ablativeparirakṣyāt parirakṣyābhyām parirakṣyebhyaḥ
Genitiveparirakṣyasya parirakṣyayoḥ parirakṣyāṇām
Locativeparirakṣye parirakṣyayoḥ parirakṣyeṣu

Compound parirakṣya -

Adverb -parirakṣyam -parirakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria