Declension table of ?parirakṣitā

Deva

FeminineSingularDualPlural
Nominativeparirakṣitā parirakṣite parirakṣitāḥ
Vocativeparirakṣite parirakṣite parirakṣitāḥ
Accusativeparirakṣitām parirakṣite parirakṣitāḥ
Instrumentalparirakṣitayā parirakṣitābhyām parirakṣitābhiḥ
Dativeparirakṣitāyai parirakṣitābhyām parirakṣitābhyaḥ
Ablativeparirakṣitāyāḥ parirakṣitābhyām parirakṣitābhyaḥ
Genitiveparirakṣitāyāḥ parirakṣitayoḥ parirakṣitānām
Locativeparirakṣitāyām parirakṣitayoḥ parirakṣitāsu

Adverb -parirakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria