Declension table of parirakṣita

Deva

NeuterSingularDualPlural
Nominativeparirakṣitam parirakṣite parirakṣitāni
Vocativeparirakṣita parirakṣite parirakṣitāni
Accusativeparirakṣitam parirakṣite parirakṣitāni
Instrumentalparirakṣitena parirakṣitābhyām parirakṣitaiḥ
Dativeparirakṣitāya parirakṣitābhyām parirakṣitebhyaḥ
Ablativeparirakṣitāt parirakṣitābhyām parirakṣitebhyaḥ
Genitiveparirakṣitasya parirakṣitayoḥ parirakṣitānām
Locativeparirakṣite parirakṣitayoḥ parirakṣiteṣu

Compound parirakṣita -

Adverb -parirakṣitam -parirakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria