Declension table of parirakṣita

Deva

MasculineSingularDualPlural
Nominativeparirakṣitaḥ parirakṣitau parirakṣitāḥ
Vocativeparirakṣita parirakṣitau parirakṣitāḥ
Accusativeparirakṣitam parirakṣitau parirakṣitān
Instrumentalparirakṣitena parirakṣitābhyām parirakṣitaiḥ parirakṣitebhiḥ
Dativeparirakṣitāya parirakṣitābhyām parirakṣitebhyaḥ
Ablativeparirakṣitāt parirakṣitābhyām parirakṣitebhyaḥ
Genitiveparirakṣitasya parirakṣitayoḥ parirakṣitānām
Locativeparirakṣite parirakṣitayoḥ parirakṣiteṣu

Compound parirakṣita -

Adverb -parirakṣitam -parirakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria