Declension table of parirakṣitṛ

Deva

MasculineSingularDualPlural
Nominativeparirakṣitā parirakṣitārau parirakṣitāraḥ
Vocativeparirakṣitaḥ parirakṣitārau parirakṣitāraḥ
Accusativeparirakṣitāram parirakṣitārau parirakṣitṝn
Instrumentalparirakṣitrā parirakṣitṛbhyām parirakṣitṛbhiḥ
Dativeparirakṣitre parirakṣitṛbhyām parirakṣitṛbhyaḥ
Ablativeparirakṣituḥ parirakṣitṛbhyām parirakṣitṛbhyaḥ
Genitiveparirakṣituḥ parirakṣitroḥ parirakṣitṝṇām
Locativeparirakṣitari parirakṣitroḥ parirakṣitṛṣu

Compound parirakṣitṛ -

Adverb -parirakṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria