Declension table of ?parirakṣin

Deva

NeuterSingularDualPlural
Nominativeparirakṣi parirakṣiṇī parirakṣīṇi
Vocativeparirakṣin parirakṣi parirakṣiṇī parirakṣīṇi
Accusativeparirakṣi parirakṣiṇī parirakṣīṇi
Instrumentalparirakṣiṇā parirakṣibhyām parirakṣibhiḥ
Dativeparirakṣiṇe parirakṣibhyām parirakṣibhyaḥ
Ablativeparirakṣiṇaḥ parirakṣibhyām parirakṣibhyaḥ
Genitiveparirakṣiṇaḥ parirakṣiṇoḥ parirakṣiṇām
Locativeparirakṣiṇi parirakṣiṇoḥ parirakṣiṣu

Compound parirakṣi -

Adverb -parirakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria