Declension table of ?parirakṣin

Deva

MasculineSingularDualPlural
Nominativeparirakṣī parirakṣiṇau parirakṣiṇaḥ
Vocativeparirakṣin parirakṣiṇau parirakṣiṇaḥ
Accusativeparirakṣiṇam parirakṣiṇau parirakṣiṇaḥ
Instrumentalparirakṣiṇā parirakṣibhyām parirakṣibhiḥ
Dativeparirakṣiṇe parirakṣibhyām parirakṣibhyaḥ
Ablativeparirakṣiṇaḥ parirakṣibhyām parirakṣibhyaḥ
Genitiveparirakṣiṇaḥ parirakṣiṇoḥ parirakṣiṇām
Locativeparirakṣiṇi parirakṣiṇoḥ parirakṣiṣu

Compound parirakṣi -

Adverb -parirakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria